Śrī Kṛṣṇa Upaniṣad Шри Кришна Упанишада

<< 2 - Chapter 2 >>
<< 2 - Глава 2 >>

<< VERSE 2 — СТИХ 2 >>

ततः प्रद्युम्नसंज्ञक आसीत्
तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत
तस्मात् दश प्रजापतयो मरीच्याद्याः
स्थाणुदक्षकर्दमप्रियव्रतोत्तनपादवायवो व्यजायन्त
तेभ्योः सर्वाणि भूतानि च
तस्माच्छेषादेव सर्वाणि च भूतानि समुत्पद्यन्ते
तस्मिन्नेव प्रलीयन्ते

tataḥ pradyumnasaṁjñaka āsīt
татах прадьюмнасамджнака асит
tasmāt ahaṁkāranāmāniruddho hiraṇyagarbho'jāyata
тасмат ахамкаранаманируддхо хираньягарбходжайата
tasmāt daśa prajāpatayo marīcyādyāḥ
тасмат даша праджапатайо маричйадйах
sthāṇudakṣakardamapriyavratottanapādavāyavo vyajāyanta
стханудакшакардамаприявратоттанапападавайаво вьяджаяанта
tebhyoḥ sarvāṇi bhūtāni ca
тебхйох сарвани бхутани ча
tasmāccheṣādeva sarvāṇi ca bhūtāni samutpadyante
тасмаччешадева сарвани ча бхутани самутпадйанте
tasminneva pralīyante
тасминнева пралианте

WORD BY WORD — СЛОВО ЗА СЛОВО

tataḥfrom him
pradyumna-saṁjñakaḥnamed Pradyumna
āsītwas
tasmātfrom Him
ahaṅkāra-nāmānamed false-ego
aniruddhaḥAniruddha
hiraṇyagarbhaḥHiraṇyagarbha
jāyatawas born
tasmātfrom him
daśathe ten
prajāpatayaḥPrajāpatis
marīcy-ādyāḥheaded by Marici
sthāṇu-dakṣa-kardama-priyavratottanapāda-vāyavaḥSthānu, Daksa, Kardama, Priyavrata, Uttānapāda, and Vāyu
vyajāyantawere born
tebhyaḥfrom them
sarvāṇiall
bhūtāniliving beings
caand
tasmātfrom him
śeṣātfrom Lord Śeṣa
evaindeed
sarvāṇiall
caand
bhūtāniliving beings
samutpadyanteare born
tasminin Him
evaindeed
pralīyantemerge

TRANSLATION — ПЕРЕВОД

From Him was born the person named Pradyumna. From Pradyumna was born Aniruddha, who had the names Ahaṅkara and Hiraṇyagarbha. From Pradyumna were born the ten Prajāpatis, beginning with Marīcī and including Sthānu, Daksa, Kardama, Priyavrata, Uttānapāda, and Vāyu. In this way from Lord Seṣa all living beings were born and into Lord Seṣa they enter (at the time of cosmic devastation).
От Него родился человек по имени Прадьюмна. От Прадьюмны родился Анируддха, которого звали Аханкара и Хираньягарбха. От Прадьюмны родились десять Праджапати, начиная с Маричи и включая Стхану, Даку, Кардаму, Прияврату, Уттанападу и Ваю. Таким образом, все живые существа рождаются из Господа Шеши и входят в Господа Шешу (во время космического опустошения).

PURPORT — ЗНАЧЕНИЕ

<< Previous Verso — Verso anterior | Next Verse — следующий куплет >>
Other Languages - Другие языки:
      
Language Pairs - языковые пары:
    
Classes - Clases:
Get book in english:
Obtener libro en español:
Legal:
Copyright:
Help - Помогите:
Donate to Bhaktivedanta Library - Пожертвовать библиотеке Бхактиведанты