Śrī Kṛṣṇa Upaniṣad Шри Кришна Упанишада
<< - Chapter 2 — >>
<< - Глава 2 >>

2.1शेषो ह वै वासुदेवात् संकर्षणो नाम जीव आसीत् .सोऽकामयत प्रजाः सृजेयेति
2.2ततः प्रद्युम्नसंज्ञक आसीत् .तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत .तस्मात् दश प्रजापतयो मरीच्याद्याः .स्थाणुदक्षकर्दमप्रियव्रतोत्तनपादवायवो व्यजायन्त .तेभ्योः सर्वाणि भूतानि च .तस्माच्छेषादेव सर्वाणि च भूतानि समुत्पद्यन्ते .तस्मिन्नेव प्रलीयन्ते
2.3स एव बहुधा जायमानः सर्वान् परिपाति .स एव काद्रवेयो व्याकरणज्योतिषादिशास्त्रणि निर्मिमाणो .बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन् .शीर्ष्ण सिद्धार्थवदवध्रियमाणः सर्वैर्मुनिभिः .सम्प्रार्थ्यमानः सहस्रशिखराणि मेरोः .शिरोभिरावार्यमाणो महावाय्वहंकारं निराचकार
2.4स एव भगवान् भगवन्तं बहुधा विप्रीयमाणः अखिलेन स्वेन .रुपेण युगे युगे तेनैव जयमानः स एव सौमित्रिरैक्ष्वाकः .सर्वाणि धानुषशास्त्राणि सर्वाण्यस्त्रशास्त्राणि बहुधा .विप्रीयमानो रक्षांसि सर्वाणि विनिघ्नंश्चातुर्वर्ण्यधर्मान्प्रवर्तयामास
2.5स एव भगवान् युगसंधिकाले शारदाभ्रसंनिकाशो रौहिनेयो वासुदेवः .सर्वाणि गदाद्यायुधशास्त्राणि व्याचक्षाणो नैकान् राजन्यमण्डलान्निराचिकीर्षुः .भुभारमखिलं निचखान
2.6स एव भगवान् युगे तुरियेऽपि ब्रह्मकुले जायमानः सर्व उपनिषदः .उद्दिधीर्षुः सर्वाणि धर्मशास्त्राणि विस्तारयिष्णुः सर्वानपि जनान् संतारयिष्णुः .सर्वानपि वैष्णवान् धर्मान् विजृम्भयन् सर्वानपि पाषण्डान् निचखान
2.7स एष जगदन्तर्यामी .स एष सर्वात्मकः .स एव मुमुक्षुभिर्ध्येयः .स एव मोक्षप्रदः .एतं स्मृत्वा सर्वेभ्यः पापेभ्यो मुच्यते .तन्नाम संकीर्तयन् विष्णुसायुज्यं गच्छति
2.8तदेतद् दिवा अधीयानः रात्रिकृतं पापं नाशयति .नक्तमधीयानो दिवसकृतं पापं नाशयति .तदेतद्वेदानां रहस्यं तदेतदुपनिषदां रहस्यम् .एतदधीयानः सर्वत्रतुफलं लभते .शान्तिमेति मनःशुद्धिमेति सर्वतीर्थफलं लभते .य एवं वेद देहबन्धाद्विमुच्यते इत्युपनिषत्
<< Previous Chapter — Capítulo anterior | Next Chapter — Следующий capítulo >>
Other Languages - Другие языки:
      
Language Pairs - языковые пары:
            
Get Book:
получить книгу:
Legal - Юридический:
Copyright:
Help - Помогите:
Donate to Bhaktivedanta Library - Пожертвовать библиотеке Бхактиведанты